Śrīkoṣa
Chapter 4

Verse 4.142

एकैकं तोरणं यत्र त्रितयं पञ्चकं तु वा ।
अर्धेन तोरणायामात् पताकानां च दीर्घता (क्, ग्: दीर्घिका) ॥ १४३ ॥