Śrīkoṣa
Chapter 30

Verse 30.165

कलशद्वितयं मन्त्रं रक्षासौभाग्यमोक्षदम् ।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ॥ १६५ ॥