Śrīkoṣa
Chapter 30

Verse 30.168

चक्राधारे तु कलशे वितते कमलोदरे ।
पाञ्चजन्यवलीग्रीवे शतपत्रशुभानने ॥ १६८ ॥