Śrīkoṣa
Chapter 30

Verse 30.169

ऊर्ध्वाधःकौमुदीमालामण्डलालङ्कृतेऽब्जज ।
मकराननशेषाभिरमृताम्बुप्रवाहकै ॥ १६९ ॥