Śrīkoṣa
Chapter 30

Verse 30.171

पाद्यार्घ्याचमनस्नानदाने सांवत्सरोत्सवे ।
तथा सहस्रकलशैरभिषेकविधावपि ॥ १७१ ॥