Śrīkoṣa
Chapter 30

Verse 30.176

प्राप्तकालस्स्वबुध्या तु आसाद्यायतनं हरेः ।
स्मरन्मन्त्रेश्वरं सम्यक् सम्यक् सृजति विग्रहम् ॥ १७६ ॥