Śrīkoṣa
Chapter 30

Verse 30.178

भुक्त्वा भोगांस्तु विपुलान् सर्वलोकान्तरोद्भवान् ।
कालेन महता साद्य (क्, ख्: साम्य) मानुष्यं पुनरेव हि ॥ १७८ ॥