Śrīkoṣa
Chapter 30

Verse 30.179

शुभे काले शुभे देशे जायते च शुभे कुले ।
निवृत्ते बाल्यभावे तु व्यक्ते करणसङ्ग्रहे ॥ १७९ ॥