Śrīkoṣa
Chapter 30

Verse 30.180

बुद्धितत्त्वे प्रबुद्धे तु जन्माभ्यासवशात्तु वै ।
कर्मणा मनसा वाचा नारायणपरो भवेत् ॥ १८० ॥