Śrīkoṣa
Chapter 30

Verse 30.186

प्राप्नुवन्ति च ते पुण्यमिष्टापूर्तादिकं हि यत् ।
नारीह्यनन्यशारणा पतिना परिचोदिता ॥ १८६ ॥