Śrīkoṣa
Chapter 30

Verse 30.187

तद्भक्ता सः सती साध्वी कर्मणा मनसा गिरा ।
नित्यं भर्तरि चाद्रोहा प्रयता साङ्गतेन वै ॥ १८७ ॥