Śrīkoṣa
Chapter 30

Verse 30.188

पवित्रकं जगद्योनेरारोपयति चाब्जज ।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ॥ १८८ ॥