Śrīkoṣa
Chapter 30

Verse 30.191

पितॄणां जनकादीनां नाम्ना स्नेहपुरस्तु यः ।
ददाति भूषणं विप्र मन्त्री मन्त्रात्मनो विभोः ॥ १९१ ॥