Śrīkoṣa
Chapter 30

Verse 30.192

दुर्गतेस्सुगतिं (ग्, घ्: सुगतिं यान्ति द्यु सिन्धोरस्थिना नराः) याति द्युसिन्धोरस्थिरा ? नरः ।
यथा सुराणाममृतं नृणां गाङ्गं जलं यथा ॥ १९२ ॥