Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.192
Previous
Next
Original
दुर्गतेस्सुगतिं (ग्, घ्: सुगतिं यान्ति द्यु सिन्धोरस्थिना नराः) याति द्युसिन्धोरस्थिरा ? नरः ।
यथा सुराणाममृतं नृणां गाङ्गं जलं यथा ॥ १९२ ॥
Previous Verse
Next Verse