Śrīkoṣa
Chapter 30

Verse 30.193

स्वधा यथा पितॄणां च कर्मिणां तद्वदब्जज ।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम् ॥ १९३ ॥