Śrīkoṣa
Chapter 4

Verse 4.145

कार्या दिग्देवतास्सर्वा यथाध्य (ख्: यथाध्योय) * * * * विनिर्मिता ।
एवमेव प्रकारेण द्वारेषु सुसमेषु च ॥ १४६ ॥