Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.198
Previous
Next
Original
कर्मणा मनसा वाचा नेतरस्याधमस्य च ।
नान्यदर्शनसंस्थस्तु मद्भक्तैस्तत्परायणैः ॥ १९८ ॥
Previous Verse
Next Verse