Śrīkoṣa
Chapter 30

Verse 30.208

अष्टाङ्गलक्षणा पूर्णा श्रद्धापूता च मोक्षदा ।
अतोऽन्या सिद्धिदा सिद्धिर्व्यभिचारफलप्रदा ॥ २०८ ॥