Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 30
Verse 30.210
Previous
Next
Original
मन्त्रात्मनानुगृह्णामि शिष्यं गुरुमुखेन तु ।
नाभक्तेन त्वतो भक्तो दीक्षणीयः कदाचन ॥ २१० ॥
Previous Verse
Next Verse