Śrīkoṣa
Chapter 30

Verse 30.212

शारीरं मानसं दुःखं वर्धते च क्षणात् क्षणम् ।
भावनासुरतामेति येन यात्यधमां गतिम् ॥ २१२ ॥