Śrīkoṣa
Chapter 30

Verse 30.214

अनुग्राह्यादभक्ताच्च सावलेपात् क्रियोज्झितात् ।
गुरोरकीर्तिं महतीं विद्वेषं सहते न वै ॥ २१४ ॥