Śrīkoṣa
Chapter 4

Verse 4.147

तोरणं तुर्यभागेन दैर्घ्यं तेषामुदाहृतम् ।
दैर्घ्यं चतुर्थभागेन विस्तारस्य * * * * (ख्: पतगेषु च; ग्: स्याप्तगेषु च) ॥ १४८ ॥