Śrīkoṣa
Chapter 30

Verse 30.215

सामुख्यं दुस्सहानां च दोषाणां दीक्षितस्य च ।
तस्मात्सर्वप्रयत्नेन अदृष्टफलसिद्धये ॥ २१५ ॥