Śrīkoṣa
Chapter 30

Verse 30.219

विपर्ययार्थवेत्तृणामपहासरतात्मनाम् ।
अभिगच्छापयेन्मोहात्स याति नरकं गुरुः ॥ २१९ ॥