Śrīkoṣa
Chapter 30

Verse 30.223

महत्यस्मिन् महाबुद्धे व्यापारे पारमेश्वरे ।
विभोश्शयनसंस्थस्य काले पुष्पफलाकुले ॥ २२३ ॥