Śrīkoṣa
Chapter 30

Verse 30.224

गगने लङ्घ्यमाने तु सबलाकैर्वलाहकैः ।
कुमुदोत्पलकह्लारैर्भूषिते वसुधातले ॥ २२४ ॥