Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.148
Previous
Next
Original
अजारूढं स्मरेद्रक्तं (क्, ग्: स्मरेद्वृत्तम्) शक्तिपाणिं हुताशनम् ।
सहस्रार्चिर्भिराकीर्णं सहस्रादित्यभास्वरम् ॥ १५० ॥
Previous Verse
Next Verse