Śrīkoṣa
Chapter 31

Verse 31.10

प्रावृत्तां नेत्रवस्त्रेण सृष्टरूपैः सुधूपिताम् ।
स्वबीजं मन्त्रवर्णं तु ॐ लक्ष्मीपतये नमः ॥ १० ॥