Śrīkoṣa
Chapter 31

Verse 31.18

आदाय चरणे दिव्ये साक्षाछ्री (स्स) सन्निधिस्थिता ।
आनन्दं ब्रह्मणो रूपं तस्यै देवाधिदेवता ॥ १८ ॥