Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.18
Previous
Next
Original
आदाय चरणे दिव्ये साक्षाछ्री (स्स) सन्निधिस्थिता ।
आनन्दं ब्रह्मणो रूपं तस्यै देवाधिदेवता ॥ १८ ॥
Previous Verse
Next Verse