Śrīkoṣa
Chapter 31

Verse 31.26

स्थित्यर्थममराणां च परिवर्तनमाचरेत् ।
दक्षिणेनाङ्गसङ्घेन त्यक्त्वा चोत्तानशायिकाम् ॥ २६ ॥