Śrīkoṣa
Chapter 31

Verse 31.27

योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ।
मरुच्चक्राक्षसंस्थस्य (क्, ख्: कुरु * * * * कक्ष) विश्वबीजस्य पौष्कर ॥ २७ ॥