Śrīkoṣa
Chapter 31

Verse 31.29

सन्त्यजेच्छयनं दिव्यं निशायां कार्तिकस्य (तु) च ।
उत्थायामरनाथश्व समाक्रम्य पतत्रिराट् ॥ २९ ॥