Śrīkoṣa
Chapter 1

Verse 1.34

ब्राह्मणः क्षत्रियो वैश्यश्शूद्रो वा स्वपदस्थितः (क्: स्वपदे) ।
ब्रह्मचारी गृहस्तो वा कृतकृत्यो यथाविधि ॥ ३५ ॥