Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.38
Previous
Next
Original
सवाद्यैर्मधुरैर्नृत्तैरपहासैस्तु हर्षदैः ।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥ ३८ ॥
Previous Verse
Next Verse