Śrīkoṣa
Chapter 31

Verse 31.39

समर्चयेच्छ्रीनिवासं जुह्वन् ध्यायन् जपन्नपि ।
भोगैः षड्रसपूर्वैस्तु सुपूर्णैरौपचारिकैः (क्, ख्: सुवर्णै) ॥ ३९ ॥