Śrīkoṣa
Chapter 31

Verse 31.44

महादीपैः प्रभूतैस्तु साङ्कुरैः पालिकागणैः ।
फलैः पनसपूर्वैस्तु मध्वाज्यतिलचर्चितैः ॥ ४४ ॥