Śrīkoṣa
Chapter 31

Verse 31.46

कदम्बचूतश्रीवृक्ष-ऋजुशाखासमन्वितैः ।
तरण्डैः सूत्रसम्बन्धैः कुङ्कुमाद्यैस्सुपूजितैः ॥ ४६ ॥