Śrīkoṣa
Chapter 31

Verse 31.47

गोभूहेमादिकैर्दानैश्चित्रैः प्रावरणैश्शुभैः ।
एवमिष्ट्वा तु होमान्तं ग्रामं वा नगरं गृहम् ॥ ४७ ॥