Śrīkoṣa
Chapter 31

Verse 31.49

ब्रह्मघोषसमेतेन गीतवाद्यान्वितेन च ।
गणिकाभगवद्भक्तास्सहनागरिकैर्जनैः ॥ ४९ ॥