Śrīkoṣa
Chapter 31

Verse 31.53

रथस्थमालयस्थं तु चेतसा संस्तुवन् जपन् ।
प्रक्षिपन् (क्, ख्: प्र * ?चार्घ्यपुष्पे) चार्घ्यपुष्पे तु लाजान् सिद्धार्थकान् फलान् ॥ ५३ ॥