Śrīkoṣa
Chapter 31

Verse 31.56

समभ्यस्तं परिज्ञातं ददाति पदमाच्युतम् ।
जानुभ्यां सहपाणिभ्यां जानुभ्यां वा समाचरेत् ॥ ५६ ॥