Śrīkoṣa
Chapter 31

Verse 31.58

समभ्यर्च्य (क्, ख्: * * * समततो भावकर्मणाम्; ग्, घ्: समभ्यज्य) ततो भावमचिरादेव कर्मिणाम् (क्, ख्: कर्मणाम्) ।
फलं यच्छति देहान्ते क्रमाल्लोकास्तु वैभवाः ॥ ५८ ॥