Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.58
Previous
Next
Original
समभ्यर्च्य (क्, ख्: * * * समततो भावकर्मणाम्; ग्, घ्: समभ्यज्य) ततो भावमचिरादेव कर्मिणाम् (क्, ख्: कर्मणाम्) ।
फलं यच्छति देहान्ते क्रमाल्लोकास्तु वैभवाः ॥ ५८ ॥
Previous Verse
Next Verse