Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.155
Previous
Next
Original
पातालदिग्गतं ध्यायेत् कूर्मारूढं (ख्: कूर्मरूपम्) हलायुधम् ।
सितं सहस्रफणभृद्योऽनन्तो (क्, ग्: -द्येनान्तो; ख्: -द्येनन्तो) नाम नागराट् ॥ १५७ ॥
Previous Verse
Next Verse