Śrīkoṣa
Chapter 31

Verse 31.69

क्रीडापक्षिहिलादण्डदर्पणं (ख्, ग्, घ्: पक्षिभिलादण्ड) व्यञ्जनं वहन् ।
प्रहसन्नथवामोदमुच्छ्वसन् प्रलपन् बहु ॥ ६९ ॥