Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.70
Previous
Next
Original
विलासकेलिक्रीडां च कुर्वन् कुपितमानसः ।
त्वराविष्टश्शुभार्थी यो लभेन्नात्र (क्, ख्: लभेन्नात्र द्रुमात् फलम्) भ्रमन् फलम् ॥ ७० ॥
Previous Verse
Next Verse