Śrīkoṣa
Chapter 31

Verse 31.72

यस्माद्वै भूरिफलदमल्पक्लेशं महामते ।
एकबेरमनन्तं च महामोक्षकरं (क्, ख्: महामोहक्षयङ्करम्) परम् ॥ ७२ ॥