Śrīkoṣa
Chapter 31

Verse 31.79

अनुयागं ततः कुर्याद्बन्धुभृत्यसमन्वितः ।
विभवे सति वाब्जोत्थ कार्यमेवमनाकुलैः ॥ ७९ ॥