Śrīkoṣa
Chapter 31

Verse 31.81

इत्येवमुक्तं भक्तानां विधानं कौमुदीयकम् ।
यस्य सालोक्यतापूर्वं फलं भाववशात् स्थितम् ॥ ८१ ॥