Śrīkoṣa
Chapter 31

Verse 31.85

प्राक् (क्, ख्: प * * * भवे) भवेत्तुलभो (गात्तु) गस्तु ? द्वादश्यां विगतं यदि ।
निशायामाचरेत्कृत्स्नं (क्, ख्: यगायामाचरेत्) पारम्यं तत्तिथेर्यतः ॥ ८५ ॥