Śrīkoṣa
Chapter 31

Verse 31.86

कुर्याद्व्रतवरं चैवं पञ्चाहमुभयोरपि ।
एकादशीपूर्णिमान्ते तुलाद्वै वृश्चिकावधि ॥ ८६ ॥